4 kośāmbakavastu

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel Devanāgarī version

4 कोशाम्बकवस्तु

kośāmbakavastu



(kośāmbakavastuni) uddānam |



kośāmbakānām kalaho nānāvādaśca bhikṣubhiḥ |

pāṭhevivadamānānāṃ dīrghikasya ca cārikā ||1||



bhṛguśca lavaṇāgāre rakṣito vanaṣaṇḍahastinā |

aniruddhaśceti kṛtvā śrāvastyām vyupaśāmyati ||2||



buddho bhagavān kośāmbyām viharati ghoṣilārāme | tena khalu samayena kośāmbako bhikṣurvāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ | bahavaścāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ | vaiśālyām vaiśālako bhikṣurvyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ | bahavaścāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā nivayadharā mātṛkādharāḥ |



atha vaiśālako bhikṣurapareṇa samayena janapadacārikām caran kośāmbīmanuprāptaḥ | sa mārgaśramaṃ prativinodya kośāmbakasya bhikṣoḥ sakāśamupasaṃkrāntaḥ | upasaṃkramya parasparaṃ prativinodya sūtravinayābhidharmeṣu viniścayaṃ karumārabdhau | tatraikaḥ kathayati | evametat sūtraṃ paṭhitavyam | ayamasya sūtrasyārthaḥ | dvitīyaḥ | kathayati | nedaṃ sūtramevaṃ kaṭhitavyam | nāsya sūtrasyāyamarthaḥ | (tava) ayuktam | mama yuktam | tava sahitam | mamāsahitam | taveti | tatastayoḥ parasparaṃ vairūddhyamutpannam | kośāmbako bhikṣurvaiśālakasya randhrānveṣaṇa tatparastiṣṭhate |



saṃghena cāyamevaṃrūpaḥ kriyākāraḥ kṛtaḥ | yaḥ paśyedvaryaskumbhikāṃ riktāṃ tucchāṃ nirudakām tenodakasya pūrayitvā yathāsthāne sthā(pari)tavyā upadhivārikasya vārocayitavyā | varcuskumbhikā riktā tiṣṭhatīti | na cedātmanā pūrayati nāpyupadhivārikasyārocayati tasyānādaro bhavati | anādarācca taṃ vayaṃ pāyantikāmāpattiṃ deśayiṣyāma iti |



yāvadanyatamena gṛhapatinā buddhapramukho bhukṣusaṃgho'ntargṛhe bhaktenopanimantritaḥ | tatra kecidbhikṣuvo bhuktoṃ gatāḥ | kecid gantukāmāḥ | vaiśālakastu bhikṣurvarcaskumbhikāmādāya varcuskuṭiṃ praviṣṭaḥ | tasya sārdhaṃ vihārī tvaritagatipracāratayā śabdayituṃ gataḥ | upādhyāya kecid bhikṣavo bhoktuṃ gatāḥ kecid gantukāmāḥ | āgacchata gacchāma iti | sa tena sārdhaṃ varcaskumbhikāmekasmin sthāne sthāpayitvā saṃprasthitaḥ | sa ca kośāmbako bhikṣustaṃ pradeśamanuprāptaḥ | tato|sau vaiśālakp bhikṣuḥ purastādvarcaskumbhikām gṛhītvā vihāraṃ praveṣṭumārabdhaḥ | sārdhavihāriṇā ucyate | upādhyāya kiṃ bhūyaḥ praviśasi | sa kathayati | putra mamāyaṃ kośāmbako bhikṣuravatāraprekṣī | varcaskumbhikāṃ pūrayitum | praviśāmi | kimiyam sarveṇa sarvaṃ riktā | n asarveṇa sarvam | api tu na labhyamanenodakenodakakṛtyaṃ kartum | upādhyāya kevalaṃ sarve4ṇa sarvaṃ riktā bhavatu | vayamupādhyāyasya pakṣo balaṃ sahāyakāḥ | āgacchata | gacchāmah | sa tām tatraiva sthāpayitvā tena sārdhaṃ gataḥ | kośāmbakena bhikṣuṇā dṛṣṭā sā ca kumbhikā parāmṛṣṭā | tataḥ saṃjātāmarṣo humiti kṛtvā varcaskumbhikāṃ pūrayitvā udakakāryaṃ kṛtvā gataḥ | tato bhukte bhikṣusaṃghe vihāramāgate bhikṣūn pracārayitumārabdhaḥ | āyuṣmantaḥ anena bhikṣuṇā vaiśālakena saṃghasya kriyākāro bhagna iti | tato yathāvṛddhokayā sāmīcīṃ kurvāṇo'nupūrveṇa tasya sakāśamupasaṃkrāntaḥ | kathayati | āyuṣman avakāśaṃ kuru | kṛto bhavatu | āpattirasyāpannā | yathā dharmaṃ kuru | na paśyāmyāpattim | nanu saṃghena kriyākāraḥ kṛto yaḥ paśyedvarcaskumbhikāṃ riktāṃ tucchāṃ nirudakām tenātmanā udakasya pūrayitvā yathāsthāne tiṣṭhatīti | na cedātmanā pūrayati | nāpyuṣadhivārikasyārocayati | tasyānādaro bhavati | anādarācca taṃ vayaṃ pāyantikāmāpattiṃ deśayiṣyāma iti | sa kathayati | na sā riktā | mā bhavatu riktā | na labhyaṃ tenodakenpdakakāryaṃ kartum | sa tūṣṇīmavasthitaḥ |



kośāmbako bhikṣuḥ kośāmbyāṃ naivāsiko bahuparivāraśca | tena tasya balādutkṣepaṇīyaṃ karma kṛtamiti | vaiśālakā bhikṣavaḥ kṣubdhā iti | tatra kośāmbakānāṃ vaiśālakānāṃ ca bhikṣūṇāmutpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yaduta āpanna iti vā anāpanna iti vā | yatpunarāpanno nānāpannaḥ | utkṣipto nānitkṣiptakaḥ | yat punarutkṣiptaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇeti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | tato bhagavānutkṣiptakaṃ bhikṣumutkṣiptakānuvartakaṃ bhikṣumatkṣiptakānuvartakā (nuvartakāṃ) ahca dūtena prakośyedamavocat | satyaṃ yuṣmākaṃ bhikṣava utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadu tāpanna iti pūrvavadyāvat kopyena sthāpanārheṇeti | satyaṃ bhadanta | mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | api tūtkṣipta (ka) syāhaṃ bhikṣorāsamudācārikān dharmān prajñapayāmi | utkṣiptakena bhikṣuṇā evaṃ cittamutpādayitavyam | ayamutkṣepako bhikṣurvyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ | bahavaścāsya bhikṣavaḥ sahāyakā vyāḍā vikāntāḥ sūtradharā vinayadharā mātṛkādharāḥ | ahaṃ cedāpattiṃ yathādharmaṃ na pratikuryām | tena saṃghaḥ sa kalahajāto vihared bhaṇḍanajāto vigṛhīto vivādamāpannaḥ | yattvahamāpattiṃ yathādharmaṃ pratikuryāmiti | utkṣiptako bhikṣuryathāprajñaptānāsamudācārikān dharmānna samādāya vartate | sātisāro bhavati |



atha bhagavānutkṣiptakaṃ bhikṣumutkṣiptakānuvartakān bhikṣūnukṣiptakānuvartakānuvartakānuvartakāṃścodyojya utkṣepakaṃ bhikṣumutkṣepakānuvartakān bhikṣūnutkṣepakānuvartakānuvartakāṃśca dūtena prakrośyedamavocat | satyaṃ yuṣmākaṃ bhikṣava utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavadyāvat sthāpanārheṇeti | satyaṃ bhadanta | mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | api tūtkṣepakasyāhaṃ bhikṣarāsamudācārikān dharmān praġyapayiṣyāmi | utkṣepakeṇa bhikṣuṇā evaṃ cittamutpādayitavyam | ayamutkṣiptako bhikṣurvyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharah | bahavaścāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharāḥ vinayadharā mātṛkādharāḥ | ahaṃ cedenamakāmaṃ codayeyaṃ smārayeyaṃ tena saṃghaḥ kalahajāto vihared bhaṇḍanajāto vigṛhīto vivādamāpannaḥ | yattvahaṃ tenākāmakaṃ (na) codayeyaṃ (na) smārayeyamiti | utkṣiptako bhikṣuryathāprajñaptānāsamudācārikān dharmān (na) samādāya vartate | sātisāro bhavati | evamucyamānā api te bhikṣavo bhagavatā kalahajātā eva viharanti bhaṇḍanajātā vigṝhītā vivādamāpannā | apyedānīṃ poṣadhe'pyapoṣadhamāgamayanti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti |



atha bhagavānutkṣiptakaṃ bhikṣumutkṣiptakānuvartakāṃśca bhikṣūnutkṣiptakānuvartakānuvartakāṃśca dūtena prakrośyedamavocat | satyaṃ yūyaṃ bhikṣava evamucyamānā api mayā kalahajātā eva viharatha bhaṇḍanajātā vigṛhītā vivādamāpannāḥ | apyedānīṃ poṣadhe'pyapoṣadhamāgamayatha | satyaṃ bhadanta | mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | kalahajātānāṃ yuṣmākaṃ bhikṣavo viharatāṃ bhaṇḍanajātānām vigṛhītānām vivādamāannānāṃ yāni karmāṇi kriyante- poṣadhaḥ pravāraṇājñaptirjñaptidvitīyaṃ jñapticaturthaṃ karma-kṛtānyakṛtāni bhavanti kopyāni |



nānāsaṃvāsikā yūyaṃ bhikṣavasteṣāṃbhikṣūṇām | te ca yuṣmākam | tatkasya hetoḥ | dvāvimau bhikṣavo nānāsaṃvāsikau | yaścaivātmani cātmānaṃ nānā saṃvāsikaṃ sthāpayati | yo vā saṃghena dharmatayā sthāpyate | kathamātmanaivātmānaṃ nānāsaṃvāsikaṃ sthāpayati | yathāpi tadbhikṣurbhikṣūṇāṃ kalahajātānāṃ viharatām bhaṇḍanajātānāṃ vivādamāpannānāṃ pakṣāpatapakṣavyavasthitānāṃ saṃcintyadharmapakṣaṃ saṃkrāmati evamātmanaivātmānaṃ nānāsaṃvāsikaṃ sthāpayati | kathaṃ saṃghena sthāpyaḥ | yathāpi tatsaṃghenātmanā (darśanā) yotkṣipyate | apratikarmaṇi apratinisṛṣṭe pāpake dṛṣṭigate utkṣipyate | evaṃ saṃghena dharmatayā |



dvāvimau bhikṣavaḥ samānasaṃvāsikau | katamau dvau | yaścaivātmanātmānaṃ samānasaṃvāsikaṃ sthāpayati | yo vā saṃghena dharmatayā sthāpyate | kathamātmanaivātmānaṃ saṃvāsikaṃ sthāpayati | yathāpi tadbhikṣūrbhikṣūṇā kalahajātānāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādamāpannānāṃ pakṣāparapakṣavyavasthitānāṃ saṃcintya (a) dharmapakṣād dharmapakṣaṃ saṃkrāmati | evamātmanaivātmānaṃ samānasaṃvāsikaṃ sthāpayati | kathaṃ saṃghena dharmatayā sthāpyate | yathāpi tatsaṃghenā darśanāyokṣipta osāryate | apratikarmaṇi apratinisṛṣṭe pāpake dṛṣṭigate utkṣipta osāryate | evaṃ saṃghenadharmatayā |



atha bhagavānutkṣiptakaṃ bhikṣumutkṣiptakānuvartakān bhikṣūnutkṣiptakānuvartakānuvartakāṃścodyojya utkṣepakaṃ bhikṣumutkṣepakrānuvartakān bhikṣūnutkṣepakānuvartakāṇuvartakāṃśca dūtena prakrośyedamavocat | satyaṃ yūyaṃ bhikṣava evamutyamānā api mayā kalahajātā viharathā bhaṇḍanajātā vigṛhītā vivādamāpannāḥ | apīdānīṃ poṣadhe'pyapoṣadhamāgamayatha | satyaṃ bhadanta | pūrvavadyāvadevamucyamānā api te bhikṣavo bhagavatā kalahajātā eva viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ |



anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho'ntargṛhe bhaktenopanimantritaḥ | bhikṣusaṃghaḥ praviṣṭaḥ | bhagavānaupadhike'sthādabhinirhnatapiṇḍapātaḥ | pañcabhiḥ kāraṇairbuddhā bhagavanta auṣadhike tiṣṭhantyabhinirhnatapiṇḍapātāḥ | pūrvavadyāvadasmiṃstvarthe bhagavān śrāvakāṇāṃ vinaye śikṣāpadaṃ prajñapayitukāma auṣadhike'sthādabhinirhratapiṇḍapātaḥ | tatra cārthi (ka) pratyarthikānāṃ bhikṣūṇāṃ bhoktuṃ praviṣṭānāmantargṛhe utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavadyāvat sthāpanārheṇa | apyedānīṃ parasparaprahārikāmapyāgamayanti |



atha piṇḍapātābhinirhārako bhikṣuḥ piṇḍapātamādāya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya piṇḍapātamekānte sthāpayitvā bhagavataḥ pādau śirasā vanditvā purastādasthāt | dharmatā khalu buddhā bhagavantaḥ (piṇḍa) pātanirhārakaṃ bhikṣumanayā pratisaṃmodanayā pratisaṃmodante | kaccidbhikṣo praṇītaṃ bhaktaṃ santarpito bhikṣusaṃgha iti | pratisaṃmodate bata bhagavān piṇḍapātanirhārakaṃ bhikṣumanayāpratisaṃmodanayā | kaccidbhikṣo praṇītaṃ bhaktaṃ santarpito bhikṣusaṃgha iti | tathyaṃ bhadanta | praṇītaṃ bhaktaṃ santarpito bhikṣusaṃghaḥ | kiṃ tvarthikapratyarthikānāṃ bhikṣūṇāmantargṛha utpanaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvava(d yāvat) sthāpanārheṇa | apyedānīṃ parasparaprahārikāmapyāgamitāḥ |



atha bhagavān bhaktakṛtiṃ kṛtvā bahirvihārasya pādau prakṣālya vihāraṃ prāvikṣat partisaṃlayanāya | tato bhagavān sāyāhne pratisaṃlayanād vyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣūnāmantrayate sma | satyaṃ yuṣmākaṃ bhikṣavaḥ antargṛhe bhoktuṃ praviṣṭānāmutpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavadyāvadapyedānīṃ parasparaprahārikāmapyāgamitāḥ | satyaṃ bhadanta mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | api t varthi (ka) pratyarthikānāmahaṃ bhikṣūṇāmantargṛhe praviṣṭānāmāsamudācārikān dharmān prajñapayiṣyāmi | arthikapratyarthikairbhikṣubhirantargṛhe praviṣṭairāsanāntaritairniṣattavyaṃ yatraivaṃrūpasyā (na) nulomikasya kāyasamudācārikasyāvakāśo na bhavati | arthi (ka) partyarthikā bhikṣavo'ntargṛhe praviṣṭā yathāprajñaptānāsamudācārikān dharmānna samādāya vartante | sātisārā bhavanti | evamucyamānā api bhikṣavo bhagavatā kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | tatra bhagavān bhikṣūnāmantrayate sma | mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ | kalahajātā yūyaṃ bhikṣavo viharanto bhaṇḍanajātā vigṛhītā vivādamāpannā utpannotpannānyadhikaraṇāni damayiṣyatha vyupaśamayiṣyatha dharmeṇa vinayena śāstuḥ śāsanena nedaṃ sthānaṃ vidyate | akala (ha) jātāstu yūyaṃ bhikṣavo viharantaḥ abhanḍanajātā avigṛhītā avivādamāpannā utpannotpannānyadhikaraṇāni damayiṣyatha śamayiṣyatha vyupaśamayiṣyatha dharmeṇa vinayena śāstuḥ śāsanena sthānametadvidyate |



bhūtapūrvaṃ bhikṣavo brahmadattonāma kāśirājo dīrghirlaśca kośalarājo'nyonyaṃ prati viruddhāvabhavatām | vistareṇa dīrghilasūtraṃ madhyamāgame samādhisaṃyuktake | ta evamāhuḥ kiṃ cāpi | bhagavānevamāha |



duḥkhaṃ rājā brahmadatto bhogānāṃ ca parikṣayaḥ |

videśamaraṇaṃ dukhaṃ jñātīnāṃ cāpyadarśanam ||3||



atha bhagavāstasyām velāyām gāthām bhāṣate |



pṛthakśaddāh samajānā nedaṃ śreṣṭhamiti manyatāṃ |

saṃghe hi bhiḍyamāne hi nābalaṃ kiñcimanyatām ||4||



asthicchidāṃ prāṇabhṛtāṃ gavāścadhanahāriṇām |

rāṣṭraṃ vilumpatām caiva punarbhavati saṃgatiḥ |

yuṣmākaṃ na bhavet kasmādimam dharmaṃ vijānatām ||5||



parimuṣṭāḥ paṇḍitābhāsā vāṇīgocaravādinaḥ |

vyāyacchatāṃ mukhānvyāmā yadā nītā na taṃ viduḥ ||6||



pare'tra na vijānanti vayamatrodyamāmahe |

atra ye tu vijānanti teṣām śāmyanti medhakāḥ ||7||



ākośanmāmavicanmāmajayanmāmahāpayan |

atra ye upanahyanti vairaṃ teṣāṃ na śāmyati ||8||



ākrośanmāmavicanmāmajayanmāmahāpayan |

atra ye nopanahyanti vairaṃ teṣāṃ praśāmyati ||9||



nahi vaireṇa vairāṇi śāmyantīha kadācana |

kṣāntyāṃ vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ ||10||



vairaṃ na vaireṇa hi jātu śāmyate śāmyanti vairāṇi avairitābhiḥ |

vairaprasaṃge hyahitāya dehināṃ tamsāddhi vairaṃ na karonti paṇḍitāḥ ||11||



sacellabheta nipakaṃ sahāyikaṃ sārdhaṃcaraṃ sādhuvihāridhīram |

abhibhūya sarvāṇi parsravāṇi caret renāttamanāh pratismṛtaḥ ||12||



no cellabheta nipakaṃ sahāyikaṃ sārdhaṃcaraṃ sādhivihāridhīram |

rājeva rāṣṭraṃ vipulaṃ prahāya ekaścarenna ca pāpāni kuryāt ||13||



caraṃścennādhigacchet śreyaḥ sadṛśamātmanaḥ |

ekacaryāṃ dṛḍhāṃ kryānnāsti bāle sahāyatā ||14||



ekasya caritaṃ śreyo na tu bālo sahāyatā |

alpotsukaścaredeko mātaṅgāraṇyanāgavat ||15||



evamukte kośāmbakā bhikṣavo bhagavantamidamavocan | dharmasvāmī bhagavān dharmasvāmī sugataḥ | ete'smākaṃ vakṣyanti duruktāni durbhāṣitāni | vayameṣāṃ kimarthaṃ marṣayāma iti | atha bhagavāṃsteṣāṃ bhikṣuṇāṃ tayā īryayā vipratipattyā anāttamanā anabhirāddhastata eva ṛddhyā upari vihāyasā pra(krānto) yena śrāvastī tena cārikāṃ prakrānto'nupūrveṇa śrāvastīmanuprāptaḥ | śrāvastyām viharati jetavane'nāthapiṇḍadasyārāme | tatra svidbhagavati prakrānte kośāmbakānāṃ bhikṣūṇāṃ vaiśālakānāṃ ca bhikṣūṇāmevaṃrūpaḥ īryāpathah saṃvṛttah | pūrvabhakte'pi piṇḍapātaṃ praviśanti paścādbhakte dvāraṃ baddhvā kalahaṃ kurvanti | tathā eṣāṃ tayā īryayā aryayā vipratipattyā dvādaśavarṣāṇi samatikrāntāni | kośāmbakābrāhmaṇagṛhapatayaḥ saṃsthāgāre parasparaṃ saṃjalpaṃ kartumārabdhāḥ | vayaṃ bhavanto'tyarthaṃ bhagavato'bhiprasannāścīvarapiṇḍapātaśaynāsanaglānapratyayabhaiṣajyapariṣkāraiḥ | atha ca punarbhagavatāsya gocarasya dvādaśavarṣāṇi parityaktasyādyatvenāpi nāgacchatīti | apare kathayanti | bhavanto bhagavānihāgamiṣyatīti yatredānīṃ kośāmbakānāṃ bhikṣūṇāmiyamevaṃrūpā īryā caryā vipratipattiḥ | pūrvabhakte piṇḍapātaṃ praviśanti paścādbhakte dvāraṃ baddhvā kaliṃ kurvantīti | apare tvāhuḥ | nāyaṃ bhavanta eṣām doṣaḥ kiṃ tvasmākaṃ ye vayamebhyaḥ piṇḍapātaṃ prayacchāmaḥ vāksaṃbhāṣaṇaṃ vā | etaṃ vayaṃ kriyākāraṃ vyavasthāpayāmaḥ | naiṣāṃ kenacitpaṇḍako deyo vāksaṃbhāṣaṇam ceti | te kriyākāraṃ kṛtvā vyavasthitāḥ | yāvadaparasmin divase kośāmbakā bhikṣavaḥ piṇḍapātaṃ praviṣṭāḥ | na kenacidābhāṣitā nāpi piṇḍako dattaḥ | te yathā dhautakenaiva pātreṇa piṇḍapātaṃ praviṣṭāstathā dhautakenaiva niṣkrāntāḥ | alabdhvaikāṃ bhikṣāmapi tatastaiḥ saṃbhūyaḥ kośāmbakā brāhmaṇagṛhapataya uktāḥ | bhavanto'yuktaṃ tāvadyatpiṇḍapātaṃ na prayacchatha | arthaparikṣaya iti | kimasmābhiraparāddhaṃ yadvācamapi na paryacchatheti | te kathayanti | yūyamapi śramaṇāḥ śākyaputrīyā ityātmānaḥ pratijānīdhve | yeṣāṃ śāstā īryayā vipratipattyā anāttamanā anabhirāddhaḥ | upari vihāyasā prakrāntaḥ | dvādaśavarṣāṇi samatikrāntānyadyatvenāpi nāgacchatīti | te tūṣṇīmeva sthitāḥ | teṣāṃ tu sakāśamupasaṃkramya kathayanti | āyuṣmantaḥ sthāne vayamebhiravasāditāh | yaḥ pṛthivyām skhalati sa tāneva niḥśṛtyottiṣṭhati | sarvathā śrāvastyāṃ gacchamaḥ | bhagavantaṃ kṣamayāmo bhikṣusaṃghaṃ ceti |



atha kośāmbakā bhikṣavastasyām eva rātriratyayāt samādāya pātracīvaramapraviśyaiva kośāmbīṃ yena śrāvastī tena cārikāṃ prakrāntāḥ |



aśrauṣīdāyuṣmānānandaḥ kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā ādhikaraṇīkāḥ | yairavamānito bhagavāṇihāgataḥ | te'smāṃścedayiṣyanti smārayiṣyanti alajjitena vā vaitarikeṇa vā yattvahaṃ bhagavata ārocayeyamiti viditvā yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekāntasthita āyuṣmānānando bhagavantamidamavocat | śrutaṃ mayā bhadanta kośāmbakā bhikṣava ihāgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ | yairbhagavānavamānita ihāgataḥ | te'smāṃścodayiṣyanti smārayiṣyanti alajjitena vā vaitareṇa vā | eṣāmasmābhiḥ kathaṃ pratipattavyam | te ānanda bhikṣubhirnālaptavyā na saṃlaptavyā nāvaloyitavyā na vilokayitavyā nānyatra hastavyavahārakeṇa pratyantimāni śayanāsanāni uddeṣṭavyāni | yadi kathayanti vṛddhā vayaṃ kasmātpratyantāni śayanāsanāni uddiśyanta iti | vaktavyāḥ | yūyamapi śramaṇāḥ śākyaputrīyā ityātmānaṃ pratijānīdhve yeṣāṃ śāstā īryayā caryayā | vipratipattyā anāttamanā anabhirāddhastata eva ṛddhā ihāgataḥ kāruṇikaḥ śāstā yenaitadanujñātam | etadapi yuṣmākaṃ na prāpadyata iti |



aśraṣīnmahāprajāpatī gautamī kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti śrutvā ca punarasyaitadabhavat | gacchāmi bhagavantamavalokayāmi teṣāṃ mayā kathaṃ pratipattavyamiti viditvā yena bhagavāmstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇo'nāthapiṇḍado gṛhapatirbahgavantamidamavocat | śrutaṃ mayā bhadanta kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti teṣāṃ mayā kathaṃ pratipattavyamiti | kośāmbakāstvayā gṛhapate bhikṣavo nālaptavyā na saṃlaptavyā nālokayitavyā na vyavalokayitavyā na vanditavyāḥ piṇḍapātastu deyo dānaṃ na virudhyate iti |



kośāmbakā bhikṣavo'nupūrveṇa śrāvastīmanuprāptāḥ | tatra pātracīvaraṃ pratiśamayya pādau prakṣālya pṛcchanti | kaḥ śayanāsanoddeśakaḥ iti | kalpakārakaiḥ samākhyātam | āryānanda iti | te yenāyuṣmānānandastenopasaṃkrāntāḥ | upasaṃkramyāyuṣmantamānandamidamavocat | āyuṣmānānanda asmākaṃ śayamāsananyuddiśya iti | āyuṣmānānandasteṣām pratyantimāni śayanāsanāni hastavyavahāreṇoddeṣṭumarabdhaḥ | te kathayanti | āyuṣmānānanda vṛddhā vayam | kasmādasmākaṃ pratyantimāni śayanāśanāni uddiśyanta iti | sa kathayati | yūyamapi śramaṇāḥ śākyaputrīyā ityātmānaṃ pūrvavadyāvadetadapi yuṣmākaṃ na prāpadyata iti | te saṃvignāḥ kṛcchreṇa rātrimatināmayanti | athotkṣiptakasya bhikṣo rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayata etadabhavat | yadasmākamutpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣipta iti vā | so'hamāpanno nānāpannaḥ | utkṣipto nānutkṣiptaḥ | yatpunarutkṣipto dharmeṇa karmaṇā ākopyenā sthāpanārheṇa | yattvahaṃ sandhiṃ kuryāṃ sāmagrīmiti viditvā kalyamevotthāya yenotkṣiptakānuvartakā bhikṣava utkṣiptakā(nuvartakā) nuvartakāśca tenopasaṃkrāntaḥ | upasaṃkramyotkṣiptakānuvartakān bhikṣūnutkṣitpakānuvartakānuvartakāṃścedamavocat | iha mamāyuṣmanto rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayataḥ etadabhavat | yannidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti | so'hamāpanno nānāpannaḥ | utkṣipto nānutkṣiptaḥ | yatpunarutkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa | sandhiṃ kuryāṃ sāmagrīmiti | yūyaṃ kiṃ kathayatha | te kathayanti | evaṃ bhavatu | śobhanam | athotkṣiptako bhikṣurutkṣiptakā(nuvartakā) bhikṣava utkṣiptakānuvartakānuvartakāṃśca yenotkṣepako bhikṣurutkṣepakānuvartakā bhikṣava utkṣepakānuvartakānuvartakāṃśca tenopasaṃkrāntaḥ | upasaṃkramyotkṣepakaṃ bhikṣumutkṣepakānuvartakānanuvartakānuvartakāṃścedamavocat | iha mamāyuṣmanto rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayata etadabahvat | yannidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ pūrvavadyāvatsandhiṃ kuryāṃ sāmagrīmiti |yūyaṃ kiṃ kariṣyatha | te kathayanti | evaṃ bhavatu | śobhanamiti | sa tenotkṣiptako bhikṣurutkṣiptakānuvartakā bhikṣava utkṣiptakānuvartakānuvartakā utkṣepako bhikṣurutkṣiptakā bhikṣava utkṣepakānuvartakānuvartakāśca yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte tasthuḥ | ekāntasthita utkṣepako bhikṣurbhagavantamidamavocat | iha mama bhadanta rātryāḥ (pratyūṣa) samaye svasantatiṃ vyavalokayata etadabhvat | pūrvavatsandhiṃ kuryāṃ sāmagrīmiti | tanmayā sarva ime bhikṣavaḥ sāmagryādyojitā iti | bhagavānāha | sādhu sādhu bhikṣo bahupuṇyaṃ prasūyate aprameyamasaṃkhyeyamaparimāṇaṃ yo bhikṣuṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānām vigṛhītānāṃ vivādamāpannānāṃ pakṣāparapakṣavyavasthitānāṃ saṃdhiṃ karoti sāmagrīm | yathā hi nāma kaścicchataśacchinnaṃ bālaṃ koṭyā pratisandadhyādevameva bahupuṇyaṃ prasūyate aprameyamasaṃkhyeyamaparimāṇaṃ yo bhikṣuṇāṃ kalahajātānāṃ viharatām pūrvavadyāvatsandhiṃ karoti sāmagrīm | api tūtkṣiptakasyāhaṃ bhikṣorāsamudācārikān dharmān prajñapayiṣyāmi | utkṣiptakena bhikṣuṇā saṃghādosāraṇā yācitavyā | evaṃ ca punaryācitavyā | śayannāsanaprajñaptiṃ kṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikśūnsamanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite yathāvṛddhikayā sagauraveṇa sāmīcīṃ kṛtvā vṛddhānte utkṛṭukena niṣadyāñjaliṃ pragṛhya idaṃ syādvacanīyam |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti vā sohamāpanno nānāpannaḥ utkṣipto nānutkṣiptaḥ | yatpunarutkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa | so'hamevaṃnāmā utkṣiptakp bhikṣuḥ saṃghādosāraṇāṃ yāce| osārayatu māṃ bhadantaḥ saṃghaḥ | yathādharmeṇa yathā vinayaṃ pratikariṣye | anukampayānukampāmupādāya | evaṃ dvirapi trirapi | tataḥ paścādekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānamapyāyuṣmanta utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādp yadutāpanna iti vā | anāpanna iti vā | utkṣiptakaḥ iti vā | anutkṣiptaka iti vā | so'yamāpanno nānāpannaḥ | utkṣiptako nānutkṣiptakaḥ | yatpunarutkṣipto dharmeṇa karmaṇā kopyenāsthāpanārheṇa | so'yamevaṃnāmā utkṣiptako bhikṣuḥ saṃghādosāraṇaṃ yācate | sa cetsaṃghasya prāptakālaṃ kṣametānujānīyātsaṃgho yatsaṃgha evaṃnāmānaṃ bhikśumosārayediti | sa cetsaṃghasya prāptakālaṃ kṣametānujānīyātsaṃgho yatsaṃgha evaṃnāmānaṃ bhikṣumosārayediti | eṣā jñaptiḥ | karma kartavyam |



śṛṇotuḥ bhadantaḥ saṃghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ pūrvavadyāvat | so'yamevaṃnāmā bhikṣuḥ saṃghādosāraṇaṃ yācate | tatsaṃgha evaṃnāmānaṃ bhikṣumosārayati | yeṣāmāyuṣmatāṃ kṣametānujānīyātsaṃgho yatsaṃgha evaṃnāmānaṃ bhikṣumosārayediti | eṣā jñaptiḥ | karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ pūrvavad (yāvad) | so'yamevaṃnāmā utkṣiptako bhikṣuḥ saṃghādosāraṇaṃ yācate | tatsaṃgha evaṃnāmānaṃ bhikṣumosārayati | yeṣāmāyuṣmatām kṣamante evaṃnāmānamutkṣiptakaṃ bhikṣumosārayitum | te tūṣṇīm | na kṣamante | bhāṣantām | osāritaḥ saṃghena evaṃnāmā utkṣiptako bhikṣuḥ | kṣāntamanujñātaṃ saṃghena | yasmāttuṣṇīmevametaddhārayāmi |



osāraṇīyaṃ karma | tasyāhaṃ bhikṣorāsamudācārikān dharmān prajñapayāmi | osāraṇīyakarmakṛtena bhikṣuṇā saṃghātsāmagrī yācayitavyā | evaṃ ca punaryācayitavyā |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā | utkṣipta iti vā anutkṣipta iti vā | so'hamāpanno nānāpannaḥ | utkṣiptako nānutkṣiptakḥ | yatpunarutkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇe | tena mayā evaṃnāmnā utkṣiptakena bhikṣuṇā sṃġhādosāraṇā yācit ā| kṛtaṃ mama saṃghenosāraṇīyaṃ karma | so'hamevaṃnāmā osāraṇīyakarmakṛto bhikṣu saṃghātsāmagrīṃ yāce | dadātu bhadantaḥ saṃgho mamaivaṃnāmna osāritasya bhikṣoḥ saṃghasāmagrīm | anukampayānukampāmupādāya | evaṃ dvirapi | evaṃ trirapi | tataḥ paścādekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavad (yāvat) | sa cetsaṃghasya prāptakālaṃ kṣametānu jānīyātsaṃgho yatsaṃgha evaṃnāmnaḥ osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrīṃ dadyāditi | eṣā jñaptiḥ | karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpannaḥ pūrvavadyāvaddāttā saṃghena evaṃnāmnaḥ osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrī | kṣāntamanujñātam | yasmāttūṣṇīmevametaddhārayāmi | ityasya saṃghena osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrī dattā bhavati | tasya saṃghena sāmagrī dātavyā | nātra kaukṛtyaṃ karaṇiyam |



saṃghasāmagrīdattakasyāhaṃ bhikṣurāsamudācārikān dharmān prajñapayāmi | saṃghasāmagrīdattakena bhikṣuṇā poṣadho yācitavyaḥ | evaṃ ca punaryācitavyaḥ | śayanāsanaprajñaptiṃ kṛtvā pūrvavadyāvat | so'hamevaṃnāmā saṃghasāmagrīdattakaḥ saṃghātsāmagrīpoṣadhaṃ yāce | dadātu bhadantaḥ saṃghaḥ mamaivaṃnāmnah sāmagrīdattakasya bhikṣoḥ samagrīpoṣadhamanukampāmupādāya | evaṃ dvirapi | trirapi | tataḥ paścādekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavadyāvat | so'yamevaṃnāmā saṃghasāmagrīdattakaḥ saṃghātsāmagrīpoṣadhaṃ yācate | sa cetsaṃghasya prāptakālaṃ kṣametānujānīyātsaṃgho yatsaṃghaḥ evaṃnāmnaḥ saṃghasāmagrīdattakasy abhikṣoḥ sāmgarīpoṣadhaṃ ddyāditi | eṣā ġyaptiḥ | karma kartavyam |



śṛṇotuḥ bhadantaḥ saṃghaḥ | yannidānamasyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā pūrvavadyāvat | so'yamevaṃnāmā sāmagrī dattakaḥ saṃghātsāmagrīpoṣadhaṃ yācate | tatsaṃgha evaṃnāmnah sāmagrīdattakasyaḥ bhikṣoḥ sāmagrīpoṣadham dadāti | eṣāmāyuṣmatām kṣamante evaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaṃ dātum | te tūṣṇīm | na kṣamante | bhāṣantām | dattaḥ saṃghena evaṃnāmnaḥ saṃghasāṃagrīdattakasyaḥ bhikṣoḥ sāmagrīpoṣadhaḥ | kṣāntamanujñātaṃ saṃghena yasmāttūṣṇīmevametaddhārayāmi |



yasya saṃghena sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadho datto bhavati tena sārdhaṃ saṃghenaikatye niṣadya poṣadhaḥ kartavyaḥ pravāraṇā jñaptiḥ jñaptidvitīyaṃ jñapticaturthaṃ karma | nātra kaukṛtyaṃ karaṇīyam | vyagrāḥ kurvantiḥ sātisārā bhavanti | na ca punarbhikṣuṇā apiṣadhe poṣadhamāgamayati | sātisāro bhavati | sthāpayitvā maṅgalyapoṣadhaṃ sāmagrīpoṣadhaṃ vā |



|kośāmbakabastu samāptam ||